शुद्धं वाक्यमस्ति-

This question was previously asked in
HTET TGT Sanskrit 2021 Official Paper
View all HTET Papers >
  1. मया चन्द्रः पश्यते।
  2. तिस्रः बालकाः गच्छन्ति।
  3. अहो! विधिः बलवान्।
  4. त्रयः बालिकाः आगच्छन्ति।

Answer (Detailed Solution Below)

Option 3 : अहो! विधिः बलवान्।
Free
HTET PGT Official Computer Science Paper - 2019
4.5 K Users
60 Questions 60 Marks 60 Mins

Detailed Solution

Download Solution PDF

अनुवाद - शुद्ध वाक्य को चुनें -

स्पष्टीकरण

उपर्युक्त वाक्यों में शुद्ध वाक्य है -

अहो! विधिः बलवान्।

अर्थ - अहो! भाग्य बलवान् है।

  • प्रस्तुत वाक्य में विधि पद पुल्लिंग शब्द है जिसके कारण बलवान् विशेषण भी पुल्लिंग है।

अतः अहो! विधिः बलवान्। वाक्य शुद्ध है।

Important Points 

विभक्ति

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमा विभक्ति विधिः विधी विधयः
द्वितीया विभक्ति विधिम् विधी विधीन्
तृतीया विभक्ति विधिना विधिभ्याम् विधिभिः
चतुर्थी विभक्ति विधये विधिभ्याम् विधिभ्यः
पञ्चमी विभक्ति विधेः विधिभ्याम् विधिभ्यः
षष्ठी विभक्ति विधेः विध्योः विधीनाम्
सप्तमी विभक्ति विधौ विध्योः विधिषु
सम्बोधन हे विधे हे विधी हे विधयः

Additional Information 

  • शुद्ध वाक्य - 
    • मया चन्द्रः पश्यते। - मया चन्द्रः दृश्यते।
    • त्रयः बालिकाः आगच्छन्ति। - तिस्रः बालिकाः आगच्छन्ति।
    • तिस्रः बालकाः गच्छन्ति। - त्रयः बालकाः गच्छन्ति।
Latest HTET Updates

Last updated on Jul 12, 2025

-> HTET Exam Date is out. HTET Level 1 and 2 Exam will be conducted on 31st July 2025 and Level 3 on 30 July

-> Candidates with a bachelor's degree and B.Ed. or equivalent qualification can apply for this recruitment.

-> The validity duration of certificates pertaining to passing Haryana TET has been extended for a lifetime.

-> Enhance your exam preparation with the HTET Previous Year Papers.

Get Free Access Now
Hot Links: teen patti real cash teen patti all games teen patti master 2023 teen patti party